Declension table of ?puṇṭita

Deva

MasculineSingularDualPlural
Nominativepuṇṭitaḥ puṇṭitau puṇṭitāḥ
Vocativepuṇṭita puṇṭitau puṇṭitāḥ
Accusativepuṇṭitam puṇṭitau puṇṭitān
Instrumentalpuṇṭitena puṇṭitābhyām puṇṭitaiḥ puṇṭitebhiḥ
Dativepuṇṭitāya puṇṭitābhyām puṇṭitebhyaḥ
Ablativepuṇṭitāt puṇṭitābhyām puṇṭitebhyaḥ
Genitivepuṇṭitasya puṇṭitayoḥ puṇṭitānām
Locativepuṇṭite puṇṭitayoḥ puṇṭiteṣu

Compound puṇṭita -

Adverb -puṇṭitam -puṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria