Declension table of ?puṇṭayitavyā

Deva

FeminineSingularDualPlural
Nominativepuṇṭayitavyā puṇṭayitavye puṇṭayitavyāḥ
Vocativepuṇṭayitavye puṇṭayitavye puṇṭayitavyāḥ
Accusativepuṇṭayitavyām puṇṭayitavye puṇṭayitavyāḥ
Instrumentalpuṇṭayitavyayā puṇṭayitavyābhyām puṇṭayitavyābhiḥ
Dativepuṇṭayitavyāyai puṇṭayitavyābhyām puṇṭayitavyābhyaḥ
Ablativepuṇṭayitavyāyāḥ puṇṭayitavyābhyām puṇṭayitavyābhyaḥ
Genitivepuṇṭayitavyāyāḥ puṇṭayitavyayoḥ puṇṭayitavyānām
Locativepuṇṭayitavyāyām puṇṭayitavyayoḥ puṇṭayitavyāsu

Adverb -puṇṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria