Declension table of ?puṇṭayitavya

Deva

NeuterSingularDualPlural
Nominativepuṇṭayitavyam puṇṭayitavye puṇṭayitavyāni
Vocativepuṇṭayitavya puṇṭayitavye puṇṭayitavyāni
Accusativepuṇṭayitavyam puṇṭayitavye puṇṭayitavyāni
Instrumentalpuṇṭayitavyena puṇṭayitavyābhyām puṇṭayitavyaiḥ
Dativepuṇṭayitavyāya puṇṭayitavyābhyām puṇṭayitavyebhyaḥ
Ablativepuṇṭayitavyāt puṇṭayitavyābhyām puṇṭayitavyebhyaḥ
Genitivepuṇṭayitavyasya puṇṭayitavyayoḥ puṇṭayitavyānām
Locativepuṇṭayitavye puṇṭayitavyayoḥ puṇṭayitavyeṣu

Compound puṇṭayitavya -

Adverb -puṇṭayitavyam -puṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria