सुबन्तावली ?पुण्टयितव्य

Roma

पुमान्एकद्विबहु
प्रथमापुण्टयितव्यः पुण्टयितव्यौ पुण्टयितव्याः
सम्बोधनम्पुण्टयितव्य पुण्टयितव्यौ पुण्टयितव्याः
द्वितीयापुण्टयितव्यम् पुण्टयितव्यौ पुण्टयितव्यान्
तृतीयापुण्टयितव्येन पुण्टयितव्याभ्याम् पुण्टयितव्यैः पुण्टयितव्येभिः
चतुर्थीपुण्टयितव्याय पुण्टयितव्याभ्याम् पुण्टयितव्येभ्यः
पञ्चमीपुण्टयितव्यात् पुण्टयितव्याभ्याम् पुण्टयितव्येभ्यः
षष्ठीपुण्टयितव्यस्य पुण्टयितव्ययोः पुण्टयितव्यानाम्
सप्तमीपुण्टयितव्ये पुण्टयितव्ययोः पुण्टयितव्येषु

समास पुण्टयितव्य

अव्यय ॰पुण्टयितव्यम् ॰पुण्टयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria