Declension table of ?puṇṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativepuṇṭayiṣyat puṇṭayiṣyantī puṇṭayiṣyatī puṇṭayiṣyanti
Vocativepuṇṭayiṣyat puṇṭayiṣyantī puṇṭayiṣyatī puṇṭayiṣyanti
Accusativepuṇṭayiṣyat puṇṭayiṣyantī puṇṭayiṣyatī puṇṭayiṣyanti
Instrumentalpuṇṭayiṣyatā puṇṭayiṣyadbhyām puṇṭayiṣyadbhiḥ
Dativepuṇṭayiṣyate puṇṭayiṣyadbhyām puṇṭayiṣyadbhyaḥ
Ablativepuṇṭayiṣyataḥ puṇṭayiṣyadbhyām puṇṭayiṣyadbhyaḥ
Genitivepuṇṭayiṣyataḥ puṇṭayiṣyatoḥ puṇṭayiṣyatām
Locativepuṇṭayiṣyati puṇṭayiṣyatoḥ puṇṭayiṣyatsu

Adverb -puṇṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria