Declension table of ?puṇṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativepuṇṭayiṣyan puṇṭayiṣyantau puṇṭayiṣyantaḥ
Vocativepuṇṭayiṣyan puṇṭayiṣyantau puṇṭayiṣyantaḥ
Accusativepuṇṭayiṣyantam puṇṭayiṣyantau puṇṭayiṣyataḥ
Instrumentalpuṇṭayiṣyatā puṇṭayiṣyadbhyām puṇṭayiṣyadbhiḥ
Dativepuṇṭayiṣyate puṇṭayiṣyadbhyām puṇṭayiṣyadbhyaḥ
Ablativepuṇṭayiṣyataḥ puṇṭayiṣyadbhyām puṇṭayiṣyadbhyaḥ
Genitivepuṇṭayiṣyataḥ puṇṭayiṣyatoḥ puṇṭayiṣyatām
Locativepuṇṭayiṣyati puṇṭayiṣyatoḥ puṇṭayiṣyatsu

Compound puṇṭayiṣyat -

Adverb -puṇṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria