Declension table of ?puṇṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepuṇṭayiṣyantī puṇṭayiṣyantyau puṇṭayiṣyantyaḥ
Vocativepuṇṭayiṣyanti puṇṭayiṣyantyau puṇṭayiṣyantyaḥ
Accusativepuṇṭayiṣyantīm puṇṭayiṣyantyau puṇṭayiṣyantīḥ
Instrumentalpuṇṭayiṣyantyā puṇṭayiṣyantībhyām puṇṭayiṣyantībhiḥ
Dativepuṇṭayiṣyantyai puṇṭayiṣyantībhyām puṇṭayiṣyantībhyaḥ
Ablativepuṇṭayiṣyantyāḥ puṇṭayiṣyantībhyām puṇṭayiṣyantībhyaḥ
Genitivepuṇṭayiṣyantyāḥ puṇṭayiṣyantyoḥ puṇṭayiṣyantīnām
Locativepuṇṭayiṣyantyām puṇṭayiṣyantyoḥ puṇṭayiṣyantīṣu

Compound puṇṭayiṣyanti - puṇṭayiṣyantī -

Adverb -puṇṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria