Declension table of ?puṇṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṇṭayiṣyamāṇā puṇṭayiṣyamāṇe puṇṭayiṣyamāṇāḥ
Vocativepuṇṭayiṣyamāṇe puṇṭayiṣyamāṇe puṇṭayiṣyamāṇāḥ
Accusativepuṇṭayiṣyamāṇām puṇṭayiṣyamāṇe puṇṭayiṣyamāṇāḥ
Instrumentalpuṇṭayiṣyamāṇayā puṇṭayiṣyamāṇābhyām puṇṭayiṣyamāṇābhiḥ
Dativepuṇṭayiṣyamāṇāyai puṇṭayiṣyamāṇābhyām puṇṭayiṣyamāṇābhyaḥ
Ablativepuṇṭayiṣyamāṇāyāḥ puṇṭayiṣyamāṇābhyām puṇṭayiṣyamāṇābhyaḥ
Genitivepuṇṭayiṣyamāṇāyāḥ puṇṭayiṣyamāṇayoḥ puṇṭayiṣyamāṇānām
Locativepuṇṭayiṣyamāṇāyām puṇṭayiṣyamāṇayoḥ puṇṭayiṣyamāṇāsu

Adverb -puṇṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria