Declension table of ?puṇṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepuṇṭayiṣyamāṇam puṇṭayiṣyamāṇe puṇṭayiṣyamāṇāni
Vocativepuṇṭayiṣyamāṇa puṇṭayiṣyamāṇe puṇṭayiṣyamāṇāni
Accusativepuṇṭayiṣyamāṇam puṇṭayiṣyamāṇe puṇṭayiṣyamāṇāni
Instrumentalpuṇṭayiṣyamāṇena puṇṭayiṣyamāṇābhyām puṇṭayiṣyamāṇaiḥ
Dativepuṇṭayiṣyamāṇāya puṇṭayiṣyamāṇābhyām puṇṭayiṣyamāṇebhyaḥ
Ablativepuṇṭayiṣyamāṇāt puṇṭayiṣyamāṇābhyām puṇṭayiṣyamāṇebhyaḥ
Genitivepuṇṭayiṣyamāṇasya puṇṭayiṣyamāṇayoḥ puṇṭayiṣyamāṇānām
Locativepuṇṭayiṣyamāṇe puṇṭayiṣyamāṇayoḥ puṇṭayiṣyamāṇeṣu

Compound puṇṭayiṣyamāṇa -

Adverb -puṇṭayiṣyamāṇam -puṇṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria