Declension table of ?puṇṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepuṇṭayiṣyamāṇaḥ puṇṭayiṣyamāṇau puṇṭayiṣyamāṇāḥ
Vocativepuṇṭayiṣyamāṇa puṇṭayiṣyamāṇau puṇṭayiṣyamāṇāḥ
Accusativepuṇṭayiṣyamāṇam puṇṭayiṣyamāṇau puṇṭayiṣyamāṇān
Instrumentalpuṇṭayiṣyamāṇena puṇṭayiṣyamāṇābhyām puṇṭayiṣyamāṇaiḥ puṇṭayiṣyamāṇebhiḥ
Dativepuṇṭayiṣyamāṇāya puṇṭayiṣyamāṇābhyām puṇṭayiṣyamāṇebhyaḥ
Ablativepuṇṭayiṣyamāṇāt puṇṭayiṣyamāṇābhyām puṇṭayiṣyamāṇebhyaḥ
Genitivepuṇṭayiṣyamāṇasya puṇṭayiṣyamāṇayoḥ puṇṭayiṣyamāṇānām
Locativepuṇṭayiṣyamāṇe puṇṭayiṣyamāṇayoḥ puṇṭayiṣyamāṇeṣu

Compound puṇṭayiṣyamāṇa -

Adverb -puṇṭayiṣyamāṇam -puṇṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria