Declension table of ?puṇṭayantī

Deva

FeminineSingularDualPlural
Nominativepuṇṭayantī puṇṭayantyau puṇṭayantyaḥ
Vocativepuṇṭayanti puṇṭayantyau puṇṭayantyaḥ
Accusativepuṇṭayantīm puṇṭayantyau puṇṭayantīḥ
Instrumentalpuṇṭayantyā puṇṭayantībhyām puṇṭayantībhiḥ
Dativepuṇṭayantyai puṇṭayantībhyām puṇṭayantībhyaḥ
Ablativepuṇṭayantyāḥ puṇṭayantībhyām puṇṭayantībhyaḥ
Genitivepuṇṭayantyāḥ puṇṭayantyoḥ puṇṭayantīnām
Locativepuṇṭayantyām puṇṭayantyoḥ puṇṭayantīṣu

Compound puṇṭayanti - puṇṭayantī -

Adverb -puṇṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria