Declension table of ?puṇṭayamāna

Deva

MasculineSingularDualPlural
Nominativepuṇṭayamānaḥ puṇṭayamānau puṇṭayamānāḥ
Vocativepuṇṭayamāna puṇṭayamānau puṇṭayamānāḥ
Accusativepuṇṭayamānam puṇṭayamānau puṇṭayamānān
Instrumentalpuṇṭayamānena puṇṭayamānābhyām puṇṭayamānaiḥ puṇṭayamānebhiḥ
Dativepuṇṭayamānāya puṇṭayamānābhyām puṇṭayamānebhyaḥ
Ablativepuṇṭayamānāt puṇṭayamānābhyām puṇṭayamānebhyaḥ
Genitivepuṇṭayamānasya puṇṭayamānayoḥ puṇṭayamānānām
Locativepuṇṭayamāne puṇṭayamānayoḥ puṇṭayamāneṣu

Compound puṇṭayamāna -

Adverb -puṇṭayamānam -puṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria