Declension table of ?puṇṭanīya

Deva

NeuterSingularDualPlural
Nominativepuṇṭanīyam puṇṭanīye puṇṭanīyāni
Vocativepuṇṭanīya puṇṭanīye puṇṭanīyāni
Accusativepuṇṭanīyam puṇṭanīye puṇṭanīyāni
Instrumentalpuṇṭanīyena puṇṭanīyābhyām puṇṭanīyaiḥ
Dativepuṇṭanīyāya puṇṭanīyābhyām puṇṭanīyebhyaḥ
Ablativepuṇṭanīyāt puṇṭanīyābhyām puṇṭanīyebhyaḥ
Genitivepuṇṭanīyasya puṇṭanīyayoḥ puṇṭanīyānām
Locativepuṇṭanīye puṇṭanīyayoḥ puṇṭanīyeṣu

Compound puṇṭanīya -

Adverb -puṇṭanīyam -puṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria