Declension table of puṇḍranāgara

Deva

NeuterSingularDualPlural
Nominativepuṇḍranāgaram puṇḍranāgare puṇḍranāgarāṇi
Vocativepuṇḍranāgara puṇḍranāgare puṇḍranāgarāṇi
Accusativepuṇḍranāgaram puṇḍranāgare puṇḍranāgarāṇi
Instrumentalpuṇḍranāgareṇa puṇḍranāgarābhyām puṇḍranāgaraiḥ
Dativepuṇḍranāgarāya puṇḍranāgarābhyām puṇḍranāgarebhyaḥ
Ablativepuṇḍranāgarāt puṇḍranāgarābhyām puṇḍranāgarebhyaḥ
Genitivepuṇḍranāgarasya puṇḍranāgarayoḥ puṇḍranāgarāṇām
Locativepuṇḍranāgare puṇḍranāgarayoḥ puṇḍranāgareṣu

Compound puṇḍranāgara -

Adverb -puṇḍranāgaram -puṇḍranāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria