सुबन्तावली ?पुण्डरीकवनमहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापुण्डरीकवनमहात्म्यम् पुण्डरीकवनमहात्म्ये पुण्डरीकवनमहात्म्यानि
सम्बोधनम्पुण्डरीकवनमहात्म्य पुण्डरीकवनमहात्म्ये पुण्डरीकवनमहात्म्यानि
द्वितीयापुण्डरीकवनमहात्म्यम् पुण्डरीकवनमहात्म्ये पुण्डरीकवनमहात्म्यानि
तृतीयापुण्डरीकवनमहात्म्येन पुण्डरीकवनमहात्म्याभ्याम् पुण्डरीकवनमहात्म्यैः
चतुर्थीपुण्डरीकवनमहात्म्याय पुण्डरीकवनमहात्म्याभ्याम् पुण्डरीकवनमहात्म्येभ्यः
पञ्चमीपुण्डरीकवनमहात्म्यात् पुण्डरीकवनमहात्म्याभ्याम् पुण्डरीकवनमहात्म्येभ्यः
षष्ठीपुण्डरीकवनमहात्म्यस्य पुण्डरीकवनमहात्म्ययोः पुण्डरीकवनमहात्म्यानाम्
सप्तमीपुण्डरीकवनमहात्म्ये पुण्डरीकवनमहात्म्ययोः पुण्डरीकवनमहात्म्येषु

समास पुण्डरीकवनमहात्म्य

अव्यय ॰पुण्डरीकवनमहात्म्यम् ॰पुण्डरीकवनमहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria