Declension table of puṇḍarīkapur

Deva

FeminineSingularDualPlural
Nominativepuṇḍarīkapūḥ puṇḍarīkapurau puṇḍarīkapuraḥ
Vocativepuṇḍarīkapūḥ puṇḍarīkapurau puṇḍarīkapuraḥ
Accusativepuṇḍarīkapuram puṇḍarīkapurau puṇḍarīkapuraḥ
Instrumentalpuṇḍarīkapurā puṇḍarīkapūrbhyām puṇḍarīkapūrbhiḥ
Dativepuṇḍarīkapure puṇḍarīkapūrbhyām puṇḍarīkapūrbhyaḥ
Ablativepuṇḍarīkapuraḥ puṇḍarīkapūrbhyām puṇḍarīkapūrbhyaḥ
Genitivepuṇḍarīkapuraḥ puṇḍarīkapuroḥ puṇḍarīkapurām
Locativepuṇḍarīkapuri puṇḍarīkapuroḥ puṇḍarīkapūrṣu

Compound puṇḍarīkapūr -

Adverb -puṇḍarīkapur

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria