सुबन्तावली ?पुण्डरीकमुखी

Roma

स्त्रीएकद्विबहु
प्रथमापुण्डरीकमुखी पुण्डरीकमुख्यौ पुण्डरीकमुख्यः
सम्बोधनम्पुण्डरीकमुखि पुण्डरीकमुख्यौ पुण्डरीकमुख्यः
द्वितीयापुण्डरीकमुखीम् पुण्डरीकमुख्यौ पुण्डरीकमुखीः
तृतीयापुण्डरीकमुख्या पुण्डरीकमुखीभ्याम् पुण्डरीकमुखीभिः
चतुर्थीपुण्डरीकमुख्यै पुण्डरीकमुखीभ्याम् पुण्डरीकमुखीभ्यः
पञ्चमीपुण्डरीकमुख्याः पुण्डरीकमुखीभ्याम् पुण्डरीकमुखीभ्यः
षष्ठीपुण्डरीकमुख्याः पुण्डरीकमुख्योः पुण्डरीकमुखीणाम्
सप्तमीपुण्डरीकमुख्याम् पुण्डरीकमुख्योः पुण्डरीकमुखीषु

समास पुण्डरीकमुखि पुण्डरीकमुखी

अव्यय ॰पुण्डरीकमुखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria