सुबन्तावली ?पुण्डरीककवि

Roma

पुमान्एकद्विबहु
प्रथमापुण्डरीककविः पुण्डरीककवी पुण्डरीककवयः
सम्बोधनम्पुण्डरीककवे पुण्डरीककवी पुण्डरीककवयः
द्वितीयापुण्डरीककविम् पुण्डरीककवी पुण्डरीककवीन्
तृतीयापुण्डरीककविणा पुण्डरीककविभ्याम् पुण्डरीककविभिः
चतुर्थीपुण्डरीककवये पुण्डरीककविभ्याम् पुण्डरीककविभ्यः
पञ्चमीपुण्डरीककवेः पुण्डरीककविभ्याम् पुण्डरीककविभ्यः
षष्ठीपुण्डरीककवेः पुण्डरीककव्योः पुण्डरीककवीणाम्
सप्तमीपुण्डरीककवौ पुण्डरीककव्योः पुण्डरीककविषु

समास पुण्डरीककवि

अव्यय ॰पुण्डरीककवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria