Declension table of puṇḍarīkākṣa

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkākṣaḥ puṇḍarīkākṣau puṇḍarīkākṣāḥ
Vocativepuṇḍarīkākṣa puṇḍarīkākṣau puṇḍarīkākṣāḥ
Accusativepuṇḍarīkākṣam puṇḍarīkākṣau puṇḍarīkākṣān
Instrumentalpuṇḍarīkākṣeṇa puṇḍarīkākṣābhyām puṇḍarīkākṣaiḥ puṇḍarīkākṣebhiḥ
Dativepuṇḍarīkākṣāya puṇḍarīkākṣābhyām puṇḍarīkākṣebhyaḥ
Ablativepuṇḍarīkākṣāt puṇḍarīkākṣābhyām puṇḍarīkākṣebhyaḥ
Genitivepuṇḍarīkākṣasya puṇḍarīkākṣayoḥ puṇḍarīkākṣāṇām
Locativepuṇḍarīkākṣe puṇḍarīkākṣayoḥ puṇḍarīkākṣeṣu

Compound puṇḍarīkākṣa -

Adverb -puṇḍarīkākṣam -puṇḍarīkākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria