Declension table of puṇḍarīkākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇḍarīkākṣaḥ | puṇḍarīkākṣau | puṇḍarīkākṣāḥ |
Vocative | puṇḍarīkākṣa | puṇḍarīkākṣau | puṇḍarīkākṣāḥ |
Accusative | puṇḍarīkākṣam | puṇḍarīkākṣau | puṇḍarīkākṣān |
Instrumental | puṇḍarīkākṣeṇa | puṇḍarīkākṣābhyām | puṇḍarīkākṣaiḥ |
Dative | puṇḍarīkākṣāya | puṇḍarīkākṣābhyām | puṇḍarīkākṣebhyaḥ |
Ablative | puṇḍarīkākṣāt | puṇḍarīkākṣābhyām | puṇḍarīkākṣebhyaḥ |
Genitive | puṇḍarīkākṣasya | puṇḍarīkākṣayoḥ | puṇḍarīkākṣāṇām |
Locative | puṇḍarīkākṣe | puṇḍarīkākṣayoḥ | puṇḍarīkākṣeṣu |