Declension table of puṇḍarīka

Deva

NeuterSingularDualPlural
Nominativepuṇḍarīkam puṇḍarīke puṇḍarīkāṇi
Vocativepuṇḍarīka puṇḍarīke puṇḍarīkāṇi
Accusativepuṇḍarīkam puṇḍarīke puṇḍarīkāṇi
Instrumentalpuṇḍarīkeṇa puṇḍarīkābhyām puṇḍarīkaiḥ
Dativepuṇḍarīkāya puṇḍarīkābhyām puṇḍarīkebhyaḥ
Ablativepuṇḍarīkāt puṇḍarīkābhyām puṇḍarīkebhyaḥ
Genitivepuṇḍarīkasya puṇḍarīkayoḥ puṇḍarīkāṇām
Locativepuṇḍarīke puṇḍarīkayoḥ puṇḍarīkeṣu

Compound puṇḍarīka -

Adverb -puṇḍarīkam -puṇḍarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria