Declension table of puṇḍarīka

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkaḥ puṇḍarīkau puṇḍarīkāḥ
Vocativepuṇḍarīka puṇḍarīkau puṇḍarīkāḥ
Accusativepuṇḍarīkam puṇḍarīkau puṇḍarīkān
Instrumentalpuṇḍarīkeṇa puṇḍarīkābhyām puṇḍarīkaiḥ
Dativepuṇḍarīkāya puṇḍarīkābhyām puṇḍarīkebhyaḥ
Ablativepuṇḍarīkāt puṇḍarīkābhyām puṇḍarīkebhyaḥ
Genitivepuṇḍarīkasya puṇḍarīkayoḥ puṇḍarīkāṇām
Locativepuṇḍarīke puṇḍarīkayoḥ puṇḍarīkeṣu

Compound puṇḍarīka -

Adverb -puṇḍarīkam -puṇḍarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria