सुबन्तावली पुंश्चलीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमापुंश्चलीपुत्रः पुंश्चलीपुत्रौ पुंश्चलीपुत्राः
सम्बोधनम्पुंश्चलीपुत्र पुंश्चलीपुत्रौ पुंश्चलीपुत्राः
द्वितीयापुंश्चलीपुत्रम् पुंश्चलीपुत्रौ पुंश्चलीपुत्रान्
तृतीयापुंश्चलीपुत्रेण पुंश्चलीपुत्राभ्याम् पुंश्चलीपुत्रैः पुंश्चलीपुत्रेभिः
चतुर्थीपुंश्चलीपुत्राय पुंश्चलीपुत्राभ्याम् पुंश्चलीपुत्रेभ्यः
पञ्चमीपुंश्चलीपुत्रात् पुंश्चलीपुत्राभ्याम् पुंश्चलीपुत्रेभ्यः
षष्ठीपुंश्चलीपुत्रस्य पुंश्चलीपुत्रयोः पुंश्चलीपुत्राणाम्
सप्तमीपुंश्चलीपुत्रे पुंश्चलीपुत्रयोः पुंश्चलीपुत्रेषु

समास पुंश्चलीपुत्र

अव्यय ॰पुंश्चलीपुत्रम् ॰पुंश्चलीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria