Declension table of puṃścala

Deva

MasculineSingularDualPlural
Nominativepuṃścalaḥ puṃścalau puṃścalāḥ
Vocativepuṃścala puṃścalau puṃścalāḥ
Accusativepuṃścalam puṃścalau puṃścalān
Instrumentalpuṃścalena puṃścalābhyām puṃścalaiḥ puṃścalebhiḥ
Dativepuṃścalāya puṃścalābhyām puṃścalebhyaḥ
Ablativepuṃścalāt puṃścalābhyām puṃścalebhyaḥ
Genitivepuṃścalasya puṃścalayoḥ puṃścalānām
Locativepuṃścale puṃścalayoḥ puṃścaleṣu

Compound puṃścala -

Adverb -puṃścalam -puṃścalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria