Declension table of puṃvadbhāva

Deva

MasculineSingularDualPlural
Nominativepuṃvadbhāvaḥ puṃvadbhāvau puṃvadbhāvāḥ
Vocativepuṃvadbhāva puṃvadbhāvau puṃvadbhāvāḥ
Accusativepuṃvadbhāvam puṃvadbhāvau puṃvadbhāvān
Instrumentalpuṃvadbhāvena puṃvadbhāvābhyām puṃvadbhāvaiḥ puṃvadbhāvebhiḥ
Dativepuṃvadbhāvāya puṃvadbhāvābhyām puṃvadbhāvebhyaḥ
Ablativepuṃvadbhāvāt puṃvadbhāvābhyām puṃvadbhāvebhyaḥ
Genitivepuṃvadbhāvasya puṃvadbhāvayoḥ puṃvadbhāvānām
Locativepuṃvadbhāve puṃvadbhāvayoḥ puṃvadbhāveṣu

Compound puṃvadbhāva -

Adverb -puṃvadbhāvam -puṃvadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria