सुबन्तावली ?पुंस्प्रवाद

Roma

पुमान्एकद्विबहु
प्रथमापुंस्प्रवादः पुंस्प्रवादौ पुंस्प्रवादाः
सम्बोधनम्पुंस्प्रवाद पुंस्प्रवादौ पुंस्प्रवादाः
द्वितीयापुंस्प्रवादम् पुंस्प्रवादौ पुंस्प्रवादान्
तृतीयापुंस्प्रवादेन पुंस्प्रवादाभ्याम् पुंस्प्रवादैः पुंस्प्रवादेभिः
चतुर्थीपुंस्प्रवादाय पुंस्प्रवादाभ्याम् पुंस्प्रवादेभ्यः
पञ्चमीपुंस्प्रवादात् पुंस्प्रवादाभ्याम् पुंस्प्रवादेभ्यः
षष्ठीपुंस्प्रवादस्य पुंस्प्रवादयोः पुंस्प्रवादानाम्
सप्तमीपुंस्प्रवादे पुंस्प्रवादयोः पुंस्प्रवादेषु

समास पुंस्प्रवाद

अव्यय ॰पुंस्प्रवादम् ॰पुंस्प्रवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria