Declension table of ?puṃsita

Deva

MasculineSingularDualPlural
Nominativepuṃsitaḥ puṃsitau puṃsitāḥ
Vocativepuṃsita puṃsitau puṃsitāḥ
Accusativepuṃsitam puṃsitau puṃsitān
Instrumentalpuṃsitena puṃsitābhyām puṃsitaiḥ puṃsitebhiḥ
Dativepuṃsitāya puṃsitābhyām puṃsitebhyaḥ
Ablativepuṃsitāt puṃsitābhyām puṃsitebhyaḥ
Genitivepuṃsitasya puṃsitayoḥ puṃsitānām
Locativepuṃsite puṃsitayoḥ puṃsiteṣu

Compound puṃsita -

Adverb -puṃsitam -puṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria