Declension table of ?puṃsayitavya

Deva

NeuterSingularDualPlural
Nominativepuṃsayitavyam puṃsayitavye puṃsayitavyāni
Vocativepuṃsayitavya puṃsayitavye puṃsayitavyāni
Accusativepuṃsayitavyam puṃsayitavye puṃsayitavyāni
Instrumentalpuṃsayitavyena puṃsayitavyābhyām puṃsayitavyaiḥ
Dativepuṃsayitavyāya puṃsayitavyābhyām puṃsayitavyebhyaḥ
Ablativepuṃsayitavyāt puṃsayitavyābhyām puṃsayitavyebhyaḥ
Genitivepuṃsayitavyasya puṃsayitavyayoḥ puṃsayitavyānām
Locativepuṃsayitavye puṃsayitavyayoḥ puṃsayitavyeṣu

Compound puṃsayitavya -

Adverb -puṃsayitavyam -puṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria