Declension table of ?puṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepuṃsayiṣyantī puṃsayiṣyantyau puṃsayiṣyantyaḥ
Vocativepuṃsayiṣyanti puṃsayiṣyantyau puṃsayiṣyantyaḥ
Accusativepuṃsayiṣyantīm puṃsayiṣyantyau puṃsayiṣyantīḥ
Instrumentalpuṃsayiṣyantyā puṃsayiṣyantībhyām puṃsayiṣyantībhiḥ
Dativepuṃsayiṣyantyai puṃsayiṣyantībhyām puṃsayiṣyantībhyaḥ
Ablativepuṃsayiṣyantyāḥ puṃsayiṣyantībhyām puṃsayiṣyantībhyaḥ
Genitivepuṃsayiṣyantyāḥ puṃsayiṣyantyoḥ puṃsayiṣyantīnām
Locativepuṃsayiṣyantyām puṃsayiṣyantyoḥ puṃsayiṣyantīṣu

Compound puṃsayiṣyanti - puṃsayiṣyantī -

Adverb -puṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria