Declension table of ?puṃsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṃsayiṣyamāṇā puṃsayiṣyamāṇe puṃsayiṣyamāṇāḥ
Vocativepuṃsayiṣyamāṇe puṃsayiṣyamāṇe puṃsayiṣyamāṇāḥ
Accusativepuṃsayiṣyamāṇām puṃsayiṣyamāṇe puṃsayiṣyamāṇāḥ
Instrumentalpuṃsayiṣyamāṇayā puṃsayiṣyamāṇābhyām puṃsayiṣyamāṇābhiḥ
Dativepuṃsayiṣyamāṇāyai puṃsayiṣyamāṇābhyām puṃsayiṣyamāṇābhyaḥ
Ablativepuṃsayiṣyamāṇāyāḥ puṃsayiṣyamāṇābhyām puṃsayiṣyamāṇābhyaḥ
Genitivepuṃsayiṣyamāṇāyāḥ puṃsayiṣyamāṇayoḥ puṃsayiṣyamāṇānām
Locativepuṃsayiṣyamāṇāyām puṃsayiṣyamāṇayoḥ puṃsayiṣyamāṇāsu

Adverb -puṃsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria