Declension table of ?puṃsavatī

Deva

FeminineSingularDualPlural
Nominativepuṃsavatī puṃsavatyau puṃsavatyaḥ
Vocativepuṃsavati puṃsavatyau puṃsavatyaḥ
Accusativepuṃsavatīm puṃsavatyau puṃsavatīḥ
Instrumentalpuṃsavatyā puṃsavatībhyām puṃsavatībhiḥ
Dativepuṃsavatyai puṃsavatībhyām puṃsavatībhyaḥ
Ablativepuṃsavatyāḥ puṃsavatībhyām puṃsavatībhyaḥ
Genitivepuṃsavatyāḥ puṃsavatyoḥ puṃsavatīnām
Locativepuṃsavatyām puṃsavatyoḥ puṃsavatīṣu

Compound puṃsavati - puṃsavatī -

Adverb -puṃsavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria