Declension table of ?puḍyamānā

Deva

FeminineSingularDualPlural
Nominativepuḍyamānā puḍyamāne puḍyamānāḥ
Vocativepuḍyamāne puḍyamāne puḍyamānāḥ
Accusativepuḍyamānām puḍyamāne puḍyamānāḥ
Instrumentalpuḍyamānayā puḍyamānābhyām puḍyamānābhiḥ
Dativepuḍyamānāyai puḍyamānābhyām puḍyamānābhyaḥ
Ablativepuḍyamānāyāḥ puḍyamānābhyām puḍyamānābhyaḥ
Genitivepuḍyamānāyāḥ puḍyamānayoḥ puḍyamānānām
Locativepuḍyamānāyām puḍyamānayoḥ puḍyamānāsu

Adverb -puḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria