Declension table of ?puḍyamāna

Deva

NeuterSingularDualPlural
Nominativepuḍyamānam puḍyamāne puḍyamānāni
Vocativepuḍyamāna puḍyamāne puḍyamānāni
Accusativepuḍyamānam puḍyamāne puḍyamānāni
Instrumentalpuḍyamānena puḍyamānābhyām puḍyamānaiḥ
Dativepuḍyamānāya puḍyamānābhyām puḍyamānebhyaḥ
Ablativepuḍyamānāt puḍyamānābhyām puḍyamānebhyaḥ
Genitivepuḍyamānasya puḍyamānayoḥ puḍyamānānām
Locativepuḍyamāne puḍyamānayoḥ puḍyamāneṣu

Compound puḍyamāna -

Adverb -puḍyamānam -puḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria