Declension table of ?puḍyamāna

Deva

MasculineSingularDualPlural
Nominativepuḍyamānaḥ puḍyamānau puḍyamānāḥ
Vocativepuḍyamāna puḍyamānau puḍyamānāḥ
Accusativepuḍyamānam puḍyamānau puḍyamānān
Instrumentalpuḍyamānena puḍyamānābhyām puḍyamānaiḥ puḍyamānebhiḥ
Dativepuḍyamānāya puḍyamānābhyām puḍyamānebhyaḥ
Ablativepuḍyamānāt puḍyamānābhyām puḍyamānebhyaḥ
Genitivepuḍyamānasya puḍyamānayoḥ puḍyamānānām
Locativepuḍyamāne puḍyamānayoḥ puḍyamāneṣu

Compound puḍyamāna -

Adverb -puḍyamānam -puḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria