Declension table of ?puḍitavya

Deva

MasculineSingularDualPlural
Nominativepuḍitavyaḥ puḍitavyau puḍitavyāḥ
Vocativepuḍitavya puḍitavyau puḍitavyāḥ
Accusativepuḍitavyam puḍitavyau puḍitavyān
Instrumentalpuḍitavyena puḍitavyābhyām puḍitavyaiḥ puḍitavyebhiḥ
Dativepuḍitavyāya puḍitavyābhyām puḍitavyebhyaḥ
Ablativepuḍitavyāt puḍitavyābhyām puḍitavyebhyaḥ
Genitivepuḍitavyasya puḍitavyayoḥ puḍitavyānām
Locativepuḍitavye puḍitavyayoḥ puḍitavyeṣu

Compound puḍitavya -

Adverb -puḍitavyam -puḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria