Declension table of ?puḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepuḍiṣyamāṇam puḍiṣyamāṇe puḍiṣyamāṇāni
Vocativepuḍiṣyamāṇa puḍiṣyamāṇe puḍiṣyamāṇāni
Accusativepuḍiṣyamāṇam puḍiṣyamāṇe puḍiṣyamāṇāni
Instrumentalpuḍiṣyamāṇena puḍiṣyamāṇābhyām puḍiṣyamāṇaiḥ
Dativepuḍiṣyamāṇāya puḍiṣyamāṇābhyām puḍiṣyamāṇebhyaḥ
Ablativepuḍiṣyamāṇāt puḍiṣyamāṇābhyām puḍiṣyamāṇebhyaḥ
Genitivepuḍiṣyamāṇasya puḍiṣyamāṇayoḥ puḍiṣyamāṇānām
Locativepuḍiṣyamāṇe puḍiṣyamāṇayoḥ puḍiṣyamāṇeṣu

Compound puḍiṣyamāṇa -

Adverb -puḍiṣyamāṇam -puḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria