Declension table of ?puḍantī

Deva

FeminineSingularDualPlural
Nominativepuḍantī puḍantyau puḍantyaḥ
Vocativepuḍanti puḍantyau puḍantyaḥ
Accusativepuḍantīm puḍantyau puḍantīḥ
Instrumentalpuḍantyā puḍantībhyām puḍantībhiḥ
Dativepuḍantyai puḍantībhyām puḍantībhyaḥ
Ablativepuḍantyāḥ puḍantībhyām puḍantībhyaḥ
Genitivepuḍantyāḥ puḍantyoḥ puḍantīnām
Locativepuḍantyām puḍantyoḥ puḍantīṣu

Compound puḍanti - puḍantī -

Adverb -puḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria