Declension table of ?puḍamāna

Deva

NeuterSingularDualPlural
Nominativepuḍamānam puḍamāne puḍamānāni
Vocativepuḍamāna puḍamāne puḍamānāni
Accusativepuḍamānam puḍamāne puḍamānāni
Instrumentalpuḍamānena puḍamānābhyām puḍamānaiḥ
Dativepuḍamānāya puḍamānābhyām puḍamānebhyaḥ
Ablativepuḍamānāt puḍamānābhyām puḍamānebhyaḥ
Genitivepuḍamānasya puḍamānayoḥ puḍamānānām
Locativepuḍamāne puḍamānayoḥ puḍamāneṣu

Compound puḍamāna -

Adverb -puḍamānam -puḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria