Declension table of puñjā

Deva

FeminineSingularDualPlural
Nominativepuñjā puñje puñjāḥ
Vocativepuñje puñje puñjāḥ
Accusativepuñjām puñje puñjāḥ
Instrumentalpuñjayā puñjābhyām puñjābhiḥ
Dativepuñjāyai puñjābhyām puñjābhyaḥ
Ablativepuñjāyāḥ puñjābhyām puñjābhyaḥ
Genitivepuñjāyāḥ puñjayoḥ puñjānām
Locativepuñjāyām puñjayoḥ puñjāsu

Adverb -puñjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria