Declension table of ?prūyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprūyamāṇā prūyamāṇe prūyamāṇāḥ
Vocativeprūyamāṇe prūyamāṇe prūyamāṇāḥ
Accusativeprūyamāṇām prūyamāṇe prūyamāṇāḥ
Instrumentalprūyamāṇayā prūyamāṇābhyām prūyamāṇābhiḥ
Dativeprūyamāṇāyai prūyamāṇābhyām prūyamāṇābhyaḥ
Ablativeprūyamāṇāyāḥ prūyamāṇābhyām prūyamāṇābhyaḥ
Genitiveprūyamāṇāyāḥ prūyamāṇayoḥ prūyamāṇānām
Locativeprūyamāṇāyām prūyamāṇayoḥ prūyamāṇāsu

Adverb -prūyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria