Declension table of prūyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prūyamāṇam | prūyamāṇe | prūyamāṇāni |
Vocative | prūyamāṇa | prūyamāṇe | prūyamāṇāni |
Accusative | prūyamāṇam | prūyamāṇe | prūyamāṇāni |
Instrumental | prūyamāṇena | prūyamāṇābhyām | prūyamāṇaiḥ |
Dative | prūyamāṇāya | prūyamāṇābhyām | prūyamāṇebhyaḥ |
Ablative | prūyamāṇāt | prūyamāṇābhyām | prūyamāṇebhyaḥ |
Genitive | prūyamāṇasya | prūyamāṇayoḥ | prūyamāṇānām |
Locative | prūyamāṇe | prūyamāṇayoḥ | prūyamāṇeṣu |