Declension table of ?prūyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprūyamāṇam prūyamāṇe prūyamāṇāni
Vocativeprūyamāṇa prūyamāṇe prūyamāṇāni
Accusativeprūyamāṇam prūyamāṇe prūyamāṇāni
Instrumentalprūyamāṇena prūyamāṇābhyām prūyamāṇaiḥ
Dativeprūyamāṇāya prūyamāṇābhyām prūyamāṇebhyaḥ
Ablativeprūyamāṇāt prūyamāṇābhyām prūyamāṇebhyaḥ
Genitiveprūyamāṇasya prūyamāṇayoḥ prūyamāṇānām
Locativeprūyamāṇe prūyamāṇayoḥ prūyamāṇeṣu

Compound prūyamāṇa -

Adverb -prūyamāṇam -prūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria