Declension table of ?prūtavat

Deva

NeuterSingularDualPlural
Nominativeprūtavat prūtavantī prūtavatī prūtavanti
Vocativeprūtavat prūtavantī prūtavatī prūtavanti
Accusativeprūtavat prūtavantī prūtavatī prūtavanti
Instrumentalprūtavatā prūtavadbhyām prūtavadbhiḥ
Dativeprūtavate prūtavadbhyām prūtavadbhyaḥ
Ablativeprūtavataḥ prūtavadbhyām prūtavadbhyaḥ
Genitiveprūtavataḥ prūtavatoḥ prūtavatām
Locativeprūtavati prūtavatoḥ prūtavatsu

Adverb -prūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria