Declension table of ?prūtavat

Deva

MasculineSingularDualPlural
Nominativeprūtavān prūtavantau prūtavantaḥ
Vocativeprūtavan prūtavantau prūtavantaḥ
Accusativeprūtavantam prūtavantau prūtavataḥ
Instrumentalprūtavatā prūtavadbhyām prūtavadbhiḥ
Dativeprūtavate prūtavadbhyām prūtavadbhyaḥ
Ablativeprūtavataḥ prūtavadbhyām prūtavadbhyaḥ
Genitiveprūtavataḥ prūtavatoḥ prūtavatām
Locativeprūtavati prūtavatoḥ prūtavatsu

Compound prūtavat -

Adverb -prūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria