Declension table of prūtavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prūtavān | prūtavantau | prūtavantaḥ |
Vocative | prūtavan | prūtavantau | prūtavantaḥ |
Accusative | prūtavantam | prūtavantau | prūtavataḥ |
Instrumental | prūtavatā | prūtavadbhyām | prūtavadbhiḥ |
Dative | prūtavate | prūtavadbhyām | prūtavadbhyaḥ |
Ablative | prūtavataḥ | prūtavadbhyām | prūtavadbhyaḥ |
Genitive | prūtavataḥ | prūtavatoḥ | prūtavatām |
Locative | prūtavati | prūtavatoḥ | prūtavatsu |