Declension table of ?pruṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepruṣyamāṇā pruṣyamāṇe pruṣyamāṇāḥ
Vocativepruṣyamāṇe pruṣyamāṇe pruṣyamāṇāḥ
Accusativepruṣyamāṇām pruṣyamāṇe pruṣyamāṇāḥ
Instrumentalpruṣyamāṇayā pruṣyamāṇābhyām pruṣyamāṇābhiḥ
Dativepruṣyamāṇāyai pruṣyamāṇābhyām pruṣyamāṇābhyaḥ
Ablativepruṣyamāṇāyāḥ pruṣyamāṇābhyām pruṣyamāṇābhyaḥ
Genitivepruṣyamāṇāyāḥ pruṣyamāṇayoḥ pruṣyamāṇānām
Locativepruṣyamāṇāyām pruṣyamāṇayoḥ pruṣyamāṇāsu

Adverb -pruṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria