Declension table of ?pruṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepruṣyamāṇam pruṣyamāṇe pruṣyamāṇāni
Vocativepruṣyamāṇa pruṣyamāṇe pruṣyamāṇāni
Accusativepruṣyamāṇam pruṣyamāṇe pruṣyamāṇāni
Instrumentalpruṣyamāṇena pruṣyamāṇābhyām pruṣyamāṇaiḥ
Dativepruṣyamāṇāya pruṣyamāṇābhyām pruṣyamāṇebhyaḥ
Ablativepruṣyamāṇāt pruṣyamāṇābhyām pruṣyamāṇebhyaḥ
Genitivepruṣyamāṇasya pruṣyamāṇayoḥ pruṣyamāṇānām
Locativepruṣyamāṇe pruṣyamāṇayoḥ pruṣyamāṇeṣu

Compound pruṣyamāṇa -

Adverb -pruṣyamāṇam -pruṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria