Declension table of ?pruṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepruṣyamāṇaḥ pruṣyamāṇau pruṣyamāṇāḥ
Vocativepruṣyamāṇa pruṣyamāṇau pruṣyamāṇāḥ
Accusativepruṣyamāṇam pruṣyamāṇau pruṣyamāṇān
Instrumentalpruṣyamāṇena pruṣyamāṇābhyām pruṣyamāṇaiḥ pruṣyamāṇebhiḥ
Dativepruṣyamāṇāya pruṣyamāṇābhyām pruṣyamāṇebhyaḥ
Ablativepruṣyamāṇāt pruṣyamāṇābhyām pruṣyamāṇebhyaḥ
Genitivepruṣyamāṇasya pruṣyamāṇayoḥ pruṣyamāṇānām
Locativepruṣyamāṇe pruṣyamāṇayoḥ pruṣyamāṇeṣu

Compound pruṣyamāṇa -

Adverb -pruṣyamāṇam -pruṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria