Declension table of ?pruṣitā

Deva

FeminineSingularDualPlural
Nominativepruṣitā pruṣite pruṣitāḥ
Vocativepruṣite pruṣite pruṣitāḥ
Accusativepruṣitām pruṣite pruṣitāḥ
Instrumentalpruṣitayā pruṣitābhyām pruṣitābhiḥ
Dativepruṣitāyai pruṣitābhyām pruṣitābhyaḥ
Ablativepruṣitāyāḥ pruṣitābhyām pruṣitābhyaḥ
Genitivepruṣitāyāḥ pruṣitayoḥ pruṣitānām
Locativepruṣitāyām pruṣitayoḥ pruṣitāsu

Adverb -pruṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria