Declension table of ?pruṣita

Deva

MasculineSingularDualPlural
Nominativepruṣitaḥ pruṣitau pruṣitāḥ
Vocativepruṣita pruṣitau pruṣitāḥ
Accusativepruṣitam pruṣitau pruṣitān
Instrumentalpruṣitena pruṣitābhyām pruṣitaiḥ pruṣitebhiḥ
Dativepruṣitāya pruṣitābhyām pruṣitebhyaḥ
Ablativepruṣitāt pruṣitābhyām pruṣitebhyaḥ
Genitivepruṣitasya pruṣitayoḥ pruṣitānām
Locativepruṣite pruṣitayoḥ pruṣiteṣu

Compound pruṣita -

Adverb -pruṣitam -pruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria