Declension table of ?pruṣṇvānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pruṣṇvānā | pruṣṇvāne | pruṣṇvānāḥ |
Vocative | pruṣṇvāne | pruṣṇvāne | pruṣṇvānāḥ |
Accusative | pruṣṇvānām | pruṣṇvāne | pruṣṇvānāḥ |
Instrumental | pruṣṇvānayā | pruṣṇvānābhyām | pruṣṇvānābhiḥ |
Dative | pruṣṇvānāyai | pruṣṇvānābhyām | pruṣṇvānābhyaḥ |
Ablative | pruṣṇvānāyāḥ | pruṣṇvānābhyām | pruṣṇvānābhyaḥ |
Genitive | pruṣṇvānāyāḥ | pruṣṇvānayoḥ | pruṣṇvānānām |
Locative | pruṣṇvānāyām | pruṣṇvānayoḥ | pruṣṇvānāsu |