Declension table of ?pruṣṇvānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pruṣṇvānaḥ | pruṣṇvānau | pruṣṇvānāḥ |
Vocative | pruṣṇvāna | pruṣṇvānau | pruṣṇvānāḥ |
Accusative | pruṣṇvānam | pruṣṇvānau | pruṣṇvānān |
Instrumental | pruṣṇvānena | pruṣṇvānābhyām | pruṣṇvānaiḥ pruṣṇvānebhiḥ |
Dative | pruṣṇvānāya | pruṣṇvānābhyām | pruṣṇvānebhyaḥ |
Ablative | pruṣṇvānāt | pruṣṇvānābhyām | pruṣṇvānebhyaḥ |
Genitive | pruṣṇvānasya | pruṣṇvānayoḥ | pruṣṇvānānām |
Locative | pruṣṇvāne | pruṣṇvānayoḥ | pruṣṇvāneṣu |